分类: "于师梵音" 中的词条
词条名称 拼音检索
Ṣaḍṛtu षडृतु
Abhautika अभौतिक
Abhidheya अभिधेय
Abhidhāna अभिधान
Abhivyajyate अभिव्यज्यते
Abhivyañj अभिव्यञ्ज्
Abhāva अभाव
Abhūtaparivikalpo'sti dvayṃ tatra na vidyate अभूतपरिविकल्पोऽस्ति द्वय्ं तत्र न विद्यते
Adharma अधर्म
Adhiṣṭhāna अधिष्ठान
Agra अग्र
Ajānānā nayam idaṃ bhramanti tribhavālaye अजानाना नयम् इदं भ्रमन्ति त्रिभवालये
Akriyā अक्रिया
Akṛtaka अकृतक
Alabdhaśarīra अलब्धशरीर
Amitābha अमिताभ
Amitābhaya अमिताभय
Animitta अनिमित्त
Anudarśanam अनुदर्शनम्
Anukramaṇa अनुक्रमण
Anumāna अनुमान
Anupalabdhi अनुपलब्धि
Anutpanna अनुत्पन्न
Anutpāde prasādhyante mama netrī na naśyati अनुत्पादे प्रसाध्यन्ते मम नेत्री न नश्यति
Anuyāta अनुयात
Anārabdha अनारब्ध
Anārabdhapratyayata अनारब्धप्रत्ययत
Apavāda अपवाद
Apekṣā अपेक्षा
Artha अर्थ
Atikrānta अतिक्रान्त
Avatāra अवतार
Aṇu अणु
Acintya अचिन्त्य
Bhautika भौतिक
Bhava भव
Bhavadṛṣṭi भवदृष्टि
Bhaṅga भङ्ग
Bhikṣu भिक्षु
Bhikṣuṇī भिक्षुणी
Bhram भ्रम्
Bhrānti भ्रान्ति
Bhāva भाव
Bhāvābhāvavigatatvād akṛtaka भावाभावविगतत्वाद् अकृतक
Bhūmi भूमि
Bimba बिम्ब
Biṃbarā बिंबरा
Boddhavya बोद्धव्य
Buddha बुद्ध
Bāhyārthavināśalakṣaṇa बाह्यार्थविनाशलक्षण
Bāla बाल
Cakravāḍa चक्रवाड
Carya चर्य
Ci चि
Cintya चिन्त्य
Citta चित्त
Cittagocara चित्तगोचर
Cittena cīyate चित्तेन चीयते
Cittena cīyate karma चित्तेन चीयते कर्म
Cittena cīyate manasā manyate चित्तेन चीयते मनसा मन्यते
Cīyate चीयते
Darśana दर्शन
Dauṣṭhulyavāsanā दौष्ठुल्यवासना
Dehadhāri देहधारि
Dhaneśvara धनेश्वर
Dharma धर्म
Dharmatā धर्मता
Dhyāna ध्यान
Dhyānasamādhi ध्यानसमाधि
Dhārā धारा
Doṣa दोष
Droṇa द्रोण
Dvaya द्वय
Dṛśya दृश्य
Dṛśyate दृश्यते
Dṛṣṭadharma दृष्टधर्म
Dṛṣṭi दृष्टि
Dṛṣṭidvayagocara दृष्टिद्वयगोचर
Dṛṣṭidvayātikrāntagocara दृष्टिद्वयातिक्रान्तगोचर
Eka एक
Ekāgra एकाग्र
Evaṃ एवं
Gadya गद्य
Gamana गमन
Garbha गर्भ
Gata गत
Gati गति
Gatiṃgata गतिंगत
Gocara गोचर
Gotra गोत्र
Grah ग्रह्
Guṇa गुण
Guṇabhadra गुणभद्र
Gāthā गाथा
Harītaki हरीतकि
Hetu हेतु
Hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam हेतुप्रत्ययसामग्र्यां बालाः कल्पन्ति संभवम्
Hetusvalakṣaṇa हेतुस्वलक्षण
Hṛdaya हृदय
Indriya इन्द्रिय
Jñeya ज्ञेय
Jñāna ज्ञान
Jāti जाति
Jātilakṣaṇa जातिलक्षण
Jñānagocara ज्ञानगोचर
Kailāsa कैलास
Kalpita कल्पित
Karma कर्म
Karmakriyārahita कर्मक्रियारहित
Karman कर्मन्
Karoti करोति
Karṇa कर्ण
Kautūhala कौतूहल
Kenābhivyajyate केनाभिव्यज्यते
Keśoṇḍuka केशोण्डुक
Khapuṣpa खपुष्प
Khapuṣpasaṃnibha खपुष्पसंनिभ
Khyā ख्या
Khyāti ख्याति
Khyātivijñāna ख्यातिविज्ञान
Kleśa क्लेश
Konāka कोनाक
Krakuchanda क्रकुछन्द
Kriyā क्रिया
Krośa क्रोश
Kumbha कुम्भ
Kāla काल
Kāraṇa कारण
Kārya कार्य
Kāśyapa काश्यप
Kṛ कृ
Kṣaṇa क्षण
Kṣetra क्षेत्र
Kṣānti क्षान्ति
Lakṣaṇa लक्षण
Laṅkā लङ्का
Loka लोक
Mahā महा
Mahābhūta महाभूत
Mahāmati महामति
Mahāyāna महायान
Maithuna मैथुन
Makara मकर
Man मन्
Manas मनस्
Manasā ca vicīyate मनसा च विचीयते
Mano मनो
Manovijñāna मनोविज्ञान
Manyate मन्यते
Mati मति
Mayā मया
Medhas मेधस्
Māyā माया
Mṛga मृग
Mṛgatṛṣṇā मृगतृष्णा
Napuṃsaka नपुंसक
Nimitta निमित्त
Nir निर्
Nirmita निर्मित
Nirmāṇa निर्माण
Nirmāṇikā buddha निर्माणिका बुद्ध
Nirodha निरोध
Nirodhavyutthana निरोधव्युत्थन
Nirābhāsa निराभास
Nirābhāsagocara निराभासगोचर
Nirābhāsalakṣaṇa निराभासलक्षण
Nitya नित्य
Niḥsvabhāva निःस्वभाव
Niṣpatti निष्पत्ति
Niṣyanda निष्यन्द
Niṣyandabuddha निष्यन्दबुद्ध
Nāma नाम
Nāstitva नास्तित्व
Nātha नाथ
Pada पद
Padya पद्य
Pakṣa पक्ष
Paramārtha परमार्थ
Paratantra परतन्त्र
Paratantra-svabhāva परतन्त्रस्वभाव
Paratantrasvabhāva परतन्त्रस्वभाव
Pari परि
Paricaya परिचय
Pariccheda परिच्छेद
Parigṛhīta परिगृहीत
Parikalpita परिकल्पित
Parikalpita-svabhāva परिकल्पितस्वभाव
Parikalpitasvabhāva परिकल्पितस्वभाव
Pariniṣpanna परिनिष्पन्न
Pariniṣpanna-svabhāva परिनिष्पन्नस्वभाव
Pariṇāma परिणाम
Paryutthāna पर्युत्थान
Paryutthānakleśa पर्युत्थानक्लेश
Parāvṛtta परावृत्त
Parāvṛtti परावृत्ति
Parāvṛttāśraya परावृत्ताश्रय
Paśyata पश्यत
Phala फल
Prabandha प्रबन्ध
Prabhāvaṃ adhigacchati प्रभावं अधिगच्छति
Pradhāna प्रधान
Prajñapti प्रज्ञप्ति
Prajñaptimātra प्रज्ञप्तिमात्र
Prajñā प्रज्ञा
Prajñācakṣuṣā प्रज्ञाचक्षुषा
Prajñāgocara प्रज्ञागोचर
Prakṛtisvabhāva प्रकृतिस्वभाव
Prativikalpa प्रतिविकल्प
Prativipaśyata प्रतिविपश्यत
Pratyakṣa प्रत्यक्ष
Pratyakṣānupalabdhi प्रत्यक्षानुपलब्धि
Pratyaya प्रत्यय
Pratyātmagati प्रत्यात्मगति
Pratyātmāryajñānagatilakṣaṇa प्रत्यात्मार्यज्ञानगतिलक्षण
Pratītyasamutpāda प्रतीत्यसमुत्पाद
Pravicaya प्रविचय
Pravṛtti प्रवृत्ति
Pravṛttivijñāna प्रवृत्तिविज्ञान
Prāgvijñāna प्राग्विज्ञान
Pudgala पुद्गल
Pura पुर
Puruṣa पुरुष
Pāramitā पारमिता
Rahita रहित
Rajas रजस्
Rāga राग
Rāgadoṣa रागदोष
Rūpa रूप
Sadasatpakṣavarjitam सदसत्पक्षवर्जितम्
Samudaya समुदय
Samyagjñāna सम्यग्ज्ञान
Samā समा
Samādhi समाधि
Samāhita समाहित
Samāpatti समापत्ति
Samāropa समारोप
Samāropāpavādalakṣaṇa समारोपापवादलक्षण
Sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ सर्वभाष्ययुक्तितत्त्वलक्षणविदारणं
Sarvabuddhasvapraṇidhānādhiṣṭhānalakṣaṇa सर्वबुद्धस्वप्रणिधानाधिष्ठानलक्षण
Saṃgha संघ
Saṃjñā संज्ञा
Saṃkalpa संकल्प
Saṃnibha संनिभ
Siddhānta सिद्धान्त
Smaraṇa स्मरण
Smṛti स्मृति
Sthāna स्थान
Subahu सुबहु
Suta सुत
Sutabhūmyanukramaṇagocara सुतभूम्यनुक्रमणगोचर
Sva स्व
Svabhāva स्वभाव
Svacittadṛśyadauṣṭhulyavāsanā स्वचित्तदृश्यदौष्ठुल्यवासना
Svacittadṛśyadhārā स्वचित्तदृश्यधारा
Svacittadṛśyavijñānaviṣaye vikalpāḥ स्वचित्तदृश्यविज्ञानविषये विकल्पाः
Svagocara स्वगोचर
Sāmaveda सामवेद
Tantra तन्त्र
Tark तर्क्
Tarka तर्क
Tarkavijñapti तर्कविज्ञप्ति
Tathatā तथता
Tathatājñānabuddha तथताज्ञानबुद्ध
Tathāgata तथागत
Tathāgatagarbha तथागतगर्भ
Tathāgatasya तथागतस्य
Tathāgatasya pratyātmagatigocara तथागतस्य प्रत्यात्मगतिगोचर
Toṭaka तोटक
Tārkika तार्किक
Tṛṣṇā तृष्णा
Ubhaya उभय
Ubhayānta उभयान्त
Ubhayāntakathā kena kathaṃ vā saṃpravartate उभयान्तकथा केन कथं वा संप्रवर्तते
Uccheda उच्छेद
Upalabdha उपलब्ध
Upariṣṭāda उपरिष्टाद
Upāsaka उपासक
Upāsikā उपासिका
Utpanna उत्पन्न
Utpāda उत्पाद
Utpādabhaṅgarahita उत्पादभङ्गरहित
Vaikalya वैकल्य
Varṇa वर्ण
Vastu वस्तु
Vastuprativikalpa वस्तुप्रतिविकल्प
Veda वेद
Vi वि
Vibhāva विभाव
Vibhāvayiṣyanti विभावयिष्यन्ति
Vici विचि
Vidyā विद्या
Vidāraṇa विदारण
Vijñapti विज्ञप्ति
Vijñaptimātra विज्ञप्तिमात्र
Vijñāna विज्ञान
Vijñānamātra विज्ञानमात्र
Vijñānānām विज्ञानानाम्
Vikalpa विकल्प
Vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā विकल्पस्याप्रवृत्तिलक्षणं दृष्ट्वा
Vimāna विमान
Vinay विनय्
Vināśa विनाश
Vināśocchedavādin विनाशोच्छेदवादिन्
Vipaśyanā विपश्यना
Vipāka विपाक
Vipākaja buddha विपाकज बुद्ध
Viṣaya विषय
Viṣayagrahaṇa विषयग्रहण
Viṣayagrahaṇa-uparama विषयग्रहणउपरम
Viṣayagrahaṇoparamād vijñānaprabandhoparamo bhavati विषयग्रहणोपरमाद् विज्ञानप्रबन्धोपरमो भवति
Viṣayavikalpa विषयविकल्प
Vyabhicāra व्यभिचार
Vyākaraṇa व्याकरण
Vyākhyāna व्याख्यान
Vāsana वासन
Vāsanakleśa वासनक्लेश
Yajurveda यजुर्वेद
Yoga योग
Yojana योजन
Yukta युक्त
Yukti युक्ति
Ābhāsa आभास
Ācārya आचार्य
Ādheya आधेय
Ādhāra आधार
Ādyadarśanābhāva आद्यदर्शनाभाव
Ākāśa आकाश
Ālambana आलम्बन
Ālaya आलय
Āmalī आमली
Āmra आम्र
Ānimitta आनिमित्त
Ārya आर्य
Āryajñāna आर्यज्ञान
Āryajñānavastupravicaya आर्यज्ञानवस्तुप्रविचय
Ātman आत्मन्
Ātmya आत्म्य
Āśraya आश्रय
Āśraya parāvṛtti आश्रय परावृत्ति
Īśvara ईश्वर
Śamatha शमथ
Śaraṇa शरण
Śaṅkha शङ्ख
Śramaṇa श्रमण
Śreṣṭha श्रेष्ठ
Śreṣṭhajñāna श्रेष्ठज्ञान
Śrutam श्रुतम्
Śuka शुक
Śāstra शास्त्र
Śūnya शून्य
Śūnyatā शून्यता
Ṛgveda ऋग्वेद
Icchantika इच्छन्तिक
Anādikālavikalpavāc अनादिकालविकल्पवाच्
Apracaritaśūnyatā अप्रचरितशून्यता
Bhaviṣyaddhetu भविष्यद्धेतु
Bhaviṣyat भविष्यत्
Bhāvasvabhāvaśūnyatā भावस्वभावशून्यता
Bhūtakoṭi भूतकोटि
Dauṣṭhulyavikalpābhiniveśavāc दौष्ठुल्यविकल्पाभिनिवेशवाच्
Deśanānayalakṣaṇa देशनानयलक्षण
Dharmāṇāṃ pratibimbakalakṣaṇa धर्माणां प्रतिबिम्बकलक्षण
Dhruva ध्रुव
Itaretaraśūnyatā इतरेतरशून्यता
Krama क्रम
Kāraṇahetu कारणहेतु
Lakṣaṇahetu लक्षणहेतु
Lakṣaṇavāc लक्षणवाच्
Lakṣaṇaśūnyatā लक्षणशून्यता
Nirvikalpa gocara निर्विकल्प गोचर
Nirābhāsa gocara निराभास गोचर
Niyuta नियुत
Paramārthāryajñānamahāśūnyatā परमार्थार्यज्ञानमहाशून्यता
Pracaritaśūnyatā प्रचरितशून्यता
Sarvadharmanirabhilāpyaśūnyatā सर्वधर्मनिरभिलाप्यशून्यता
Saṃbandha संबन्ध
Saṃbandhahetu संबन्धहेतु
Saṃdhāya संधाय
Saṃpaśya संपश्य
Siddhāntanayalakṣaṇa सिद्धान्तनयलक्षण
Svapna स्वप्न
Svapnavāc स्वप्नवाच्
Sūtra सूत्र
Upalakṣaṇa उपलक्षण
Upekṣā उपेक्षा
Upekṣāhetu उपेक्षाहेतु
Vibhāvana विभावन
Vyañjana व्यञ्जन
Vyañjanahetu व्यञ्जनहेतु
Yugapad युगपद्
Śiva शिव
Śāśvata शाश्वत